B 136-15 Mahāśaktinyāsa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 136/15
Title: Mahāśaktinyāsa
Dimensions: 28 x 10.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/294
Remarks:


Reel No. B 136-15 Inventory No. 33408

Title Mahāśaktinyāsa

Remarks ascribed to the Śrīcakreśvarīśivārcanadīpikā

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 10.5 cm

Folios 17

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation śakti. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 1/294

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

śrīgurumūrttaye namaḥ ||     ||

oṃ asya śrīmahāśaktibrahmanyāsasya ādiprakṛtir ṛṣir anuṣṭup chaṃdaḥ śrīśrīādiśaktir devatā praṇavo bījaṃ ajapā śaktiḥ nādaḥ kīlakaṃ mama śrīgurūdevatāprasādasiddhyarthe śaktinyāse jape viniyogaḥ ||

iti saṃkalpaḥ || tad uktaṃ śaktikulārṇave ||

śrīdevy uvāca ||

athātaḥ saṃpravakṣyāmi śaktinyāsaṃ sureśvara ||

evaṃ dehe niyuktena śaktitulyo bhaven naraḥ 1 (fol. 1v1–5)

End

sarvāṅge vyāpakaṃ || pūrvavat ṣaḍaṃgādi kuryāt ||

imaṃ nyāsaṃ maheśāni yaḥ karoti divāniśaṃ ||

sa tu siddhim avāpnoti mokṣas tasya suniścitaṃ ||

na jarā na ca mṛtyuḥ syān na ca rājabhayādikaṃ ||

ya idaṃ nyasyati nyāsaṃ sa muko nātra saṃśayaḥ ||

dvātriṃśac ca mahāvidyā ukta(‥‥)neṣṭu vinyaset ||

mahācakreśvarī nyāso devānām api durllabhaḥ ||     || (fol. 17v3–6)

Colophon

iti śrīcakreśvarīśivārcanadīpikoktamahāśaktinyāsanirūpaṇam ||     || (fol. 17v6–7)

Microfilm Details

Reel No. B 136/15

Date of Filming 22-10-1971

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 14v–15r

Catalogued by MS

Date 10-12-2007

Bibliography