B 136-15 Mahāśaktinyāsa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 136/15
Title: Mahāśaktinyāsa
Dimensions: 28 x 10.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/294
Remarks:
Reel No. B 136-15 Inventory No. 33408
Title Mahāśaktinyāsa
Remarks ascribed to the Śrīcakreśvarīśivārcanadīpikā
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.0 x 10.5 cm
Folios 17
Lines per Folio 7
Foliation figures in the upper left-hand margin under the abbreviation śakti. and in the lower right-hand margin under the word rāma on the verso
Place of Deposit NAK
Accession No. 1/294
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīgurumūrttaye namaḥ || ||
oṃ asya śrīmahāśaktibrahmanyāsasya ādiprakṛtir ṛṣir anuṣṭup chaṃdaḥ śrīśrīādiśaktir devatā praṇavo bījaṃ ajapā śaktiḥ nādaḥ kīlakaṃ mama śrīgurūdevatāprasādasiddhyarthe śaktinyāse jape viniyogaḥ ||
iti saṃkalpaḥ || tad uktaṃ śaktikulārṇave ||
śrīdevy uvāca ||
athātaḥ saṃpravakṣyāmi śaktinyāsaṃ sureśvara ||
evaṃ dehe niyuktena śaktitulyo bhaven naraḥ 1 (fol. 1v1–5)
End
sarvāṅge vyāpakaṃ || pūrvavat ṣaḍaṃgādi kuryāt ||
imaṃ nyāsaṃ maheśāni yaḥ karoti divāniśaṃ ||
sa tu siddhim avāpnoti mokṣas tasya suniścitaṃ ||
na jarā na ca mṛtyuḥ syān na ca rājabhayādikaṃ ||
ya idaṃ nyasyati nyāsaṃ sa muko nātra saṃśayaḥ ||
dvātriṃśac ca mahāvidyā ukta(‥‥)neṣṭu vinyaset ||
mahācakreśvarī nyāso devānām api durllabhaḥ || || (fol. 17v3–6)
Colophon
iti śrīcakreśvarīśivārcanadīpikoktamahāśaktinyāsanirūpaṇam || || (fol. 17v6–7)
Microfilm Details
Reel No. B 136/15
Date of Filming 22-10-1971
Exposures 22
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 14v–15r
Catalogued by MS
Date 10-12-2007
Bibliography